Admissions open for the Classes KG 1 to IX and XI for the Session 2024-25. Click Here to Apply now |      Classes will remain suspended on *Wed, 10 Apr 2024 on account of Chetri Chand and on Thu, 11 Apr 2024 on account of Id-Ul-Fitr.       --> श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम् - Welcome to Venkateshwar Signature School in Raipur

श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम्

श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम

सपत्नीक-विप्रेन्द्र-भक्तिप्रकाशं
      नवादित्य-सङ्काशमन्तर्विकाशम् ।
धराभारसंहारकं देवदेवं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ १॥

श्रुतिप्रोक्त-सद्धर्मरक्षावतारं
      महामोह-सन्दोह-सन्तापहारम् ।
जगद्वन्द्यपादं सदाद्वैतवादं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ २॥

त्रितापाग्निदग्धाकुलान् जीवसङ्घान्
      कृपासारधाराभि-संप्लावयन्तम् ।
क्षमा-मण्डनं मण्डनाचार्य-पूज्यं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ३॥

जगन्मङ्गलं ज्ञान-विज्ञानतृप्तं
      गुणातीतमद्वैततत्त्व-प्रदीप्तम् ।
प्रसन्नं प्रकृष्टं शरण्यं गरिष्ठं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ४॥

महावाक्य-पीयूष-दाने प्रदक्षं
      विनेयाभिसन्तापनाशे सुदक्षम् ।
प्रसन्नाम्बुजाक्षं सदा मे समक्षं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ५॥

प्रपन्नार्त्त-हृद्ध्वान्तनाशे प्रदान्तं
      प्रसन्नाभिसौम्यातिसौम्यं प्रशान्तम् ।
चिदानन्द-सन्मात्रमूर्तिं सुकान्तं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ६॥

श्रुतेर्भाष्य-भासा समुद्भासयन्तं
      विपक्षान् स्वपक्षान् सदा कारयन्तम् ।
स्वशिष्यान् सुयोग्यान् मुदा वोचयन्तं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ७॥

चतुर्वेदरूपान् स्वरूपान् स्वशिष्यान्
      सुरेशाब्जपादादिसंज्ञान् वरिष्ठान् ।
चतुर्दिक्षु संस्थापयन्तं शरण्यं
      भजे शङ्करं देशिकेन्द्रं वरेण्यम् ॥ ८॥

श्रीशङ्कराष्टकं पुण्यं हृषीकेश-प्रकल्पितम् ।
राजतां देशिकेन्द्रस्य कोमले चरणाम्बुजे ॥ ९॥

इति श्रीजगन्नाथाश्रम-पूज्यपाद-शिष्य श्रीहृषीकेशाश्रम
विरचितं श्रीशङ्कराचार्य-भुजङ्गप्रयाताष्टकं सम्पूर्णम् ।

श्रीशङ्कराचार्यभुजङ्गप्रयाताष्टकम्


Notice: Trying to access array offset on value of type bool in /home/vssraipur/public_html/wp-content/plugins/advanced-custom-fields-pro/includes/api/api-template.php on line 499